A 1245-17 Ākāśamahābhairavapūjāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1245/17
Title: Ākāśamahābhairavapūjāvidhi
Dimensions: 28 x 11 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/598
Remarks:


Reel No. A 1245-17 Inventory No. 89983

Title Koneyā mahābhairavapūjāvidhi

Subject karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari (pracalita)

Material paper (loose)

State complete

Size 28.0 x 11.0 cm

Folios 12

Lines per Folio 7

Foliation figures in the right margin on the verso.

Place of Deposit NAK

Accession No. 1/598

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ ||

śrīganeśāyai namaḥ ||

śrī 2 ākāśāmahābhairavāya namaḥ || || (2)

koneyā māla boya ||

pā 1 bhe[[vata]] vali ||

jāpūja mālako boya ||

arghapātra taya || (3)

java khavasa dhārā ohokhorā taya || ||

paṃcāmṛta snāna yācake ||

laṃkha(4)na hāya ||

tathā paṃcādipasaṃ paṃcabrahmādi vāsanī |

paṃcadravya samāyuktaṃ (5) paṃcāmṛta snāyayāmyahaṃ || ||

(fol.1v1-5)

End

samaya arghapātra(12r3)sa thuṅāva mesa nake || ||

kegoḍa laṃkha yajamāna thamaṃ joṅāva taya ||

oṃ adyādi || vākya ||

paśuṃ gṛhnāsi devesi, pagyāyā upayācitaṃ | (4)

asyāpi svargga saṃprāpti bhairavāya prayacha me ||

muhālanāva syāya (5) || ||

samaya chāya || tarppaṇa || ekāneka ||

jujuyatā svāna taya || (7) vali visarjjanaṃ ||

(fol.12r3-7)

Colophon

iti koneyā mahābhaira(va) pūjāvidhi samāptaḥ || ||

(fol.12v1)

Microfilm Details

Reel No. A 1245/17

Date of Filming 03-07-1987

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/JM

Date 29-10-2004

Bibliography